A 979-17 Guhyakālīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/17
Title: Guhyakālīstotra
Dimensions: 24.1 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/25
Remarks:


Reel No. A 979-17 Inventory No. 40973

Title Guhyakālīstotra

Remarks ascribed to Adināthamahākālasaṃhitā

Author Tripuraghna

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 24.1 x 11.1 cm

Binding Hole none

Folios 9

Lines per Folio 5

Foliation figures in the upper left margin of the verso under the abbreviation gu. kā. and in the lower right margin of the verso under the word devī

Place of Deposit NAK

Accession No. 3/25

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīguhyakālyai namaḥ ||

yā vyāpya śaktyā nijayā jaganti viṣṭavyabhūtāni tathākhilāni ||

varvvartti sarvopari citprakāśā sā guhyakālī paripātu viśvaṃ || 1 ||

sṛṣṭisthitipralayakarttur api kṣaṇena sṛṣṭisthitipralayakarttṛtayā matā yā ||

vedāgamāviditatattvatanusvarūpā sā naḥ sadāvatu jaganty api guhyakālī || 2 || (fol. 1v1–2r1)

End

paṭhitavyaḥ prayatnena tasmād eṣaḥ stavottamaḥ ||

stavoyaṃ tripuraghnena lokānāṃ hitakāmyayā || 32 ||

prakāśito varārohe tasmāt pāṭhya (!) prayatnataḥ ||

vidyāṃ prāpnoti vidyārthī dhanārthī dhanam āpnuyāt || 33 ||

muktikāmas tu labhate muktiṃ nāty atra saṃśayaḥ ||

āvaśyakam idaṃ stotraṃ guhyakālyārpitāt panāṃ (!) || 34 ||

etat stotrānvitā pūjā sahasraguṇitā bhavet || 35 || (fol. 9r1–9v2)

Colophon

iti śrīmad ādināthamahākālasaṃhitāyāṃ śrītripuraghnakṛtaṃ śrīmacchrī śrīguhyakālyāḥ stotraṃ saṃpūrṇaṃ || ❁ ||

śrī śrī śrī mahāguhyakālīdevī satataṃ prasannostu śubhaṃ (fol. 9v2–5)

Microfilm Details

Reel No. A 979/17

Date of Filming 31-01-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-05-2005

Bibliography