A 979-17 Guhyakālīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/17
Title: Guhyakālīstotra
Dimensions: 24.1 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/25
Remarks:
Reel No. A 979-17 Inventory No. 40973
Title Guhyakālīstotra
Remarks ascribed to Adināthamahākālasaṃhitā
Author Tripuraghna
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 24.1 x 11.1 cm
Binding Hole none
Folios 9
Lines per Folio 5
Foliation figures in the upper left margin of the verso under the abbreviation gu. kā. and in the lower right margin of the verso under the word devī
Place of Deposit NAK
Accession No. 3/25
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīguhyakālyai namaḥ ||
yā vyāpya śaktyā nijayā jaganti viṣṭavyabhūtāni tathākhilāni ||
varvvartti sarvopari citprakāśā sā guhyakālī paripātu viśvaṃ || 1 ||
sṛṣṭisthitipralayakarttur api kṣaṇena sṛṣṭisthitipralayakarttṛtayā matā yā ||
vedāgamāviditatattvatanusvarūpā sā naḥ sadāvatu jaganty api guhyakālī || 2 || (fol. 1v1–2r1)
End
paṭhitavyaḥ prayatnena tasmād eṣaḥ stavottamaḥ ||
stavoyaṃ tripuraghnena lokānāṃ hitakāmyayā || 32 ||
prakāśito varārohe tasmāt pāṭhya (!) prayatnataḥ ||
vidyāṃ prāpnoti vidyārthī dhanārthī dhanam āpnuyāt || 33 ||
muktikāmas tu labhate muktiṃ nāty atra saṃśayaḥ ||
āvaśyakam idaṃ stotraṃ guhyakālyārpitāt panāṃ (!) || 34 ||
etat stotrānvitā pūjā sahasraguṇitā bhavet || 35 || (fol. 9r1–9v2)
Colophon
iti śrīmad ādināthamahākālasaṃhitāyāṃ śrītripuraghnakṛtaṃ śrīmacchrī śrīguhyakālyāḥ stotraṃ saṃpūrṇaṃ || ❁ ||
śrī śrī śrī mahāguhyakālīdevī satataṃ prasannostu śubhaṃ (fol. 9v2–5)
Microfilm Details
Reel No. A 979/17
Date of Filming 31-01-1985
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 03-05-2005
Bibliography